Declension table of ?sandiṣṭavat

Deva

MasculineSingularDualPlural
Nominativesandiṣṭavān sandiṣṭavantau sandiṣṭavantaḥ
Vocativesandiṣṭavan sandiṣṭavantau sandiṣṭavantaḥ
Accusativesandiṣṭavantam sandiṣṭavantau sandiṣṭavataḥ
Instrumentalsandiṣṭavatā sandiṣṭavadbhyām sandiṣṭavadbhiḥ
Dativesandiṣṭavate sandiṣṭavadbhyām sandiṣṭavadbhyaḥ
Ablativesandiṣṭavataḥ sandiṣṭavadbhyām sandiṣṭavadbhyaḥ
Genitivesandiṣṭavataḥ sandiṣṭavatoḥ sandiṣṭavatām
Locativesandiṣṭavati sandiṣṭavatoḥ sandiṣṭavatsu

Compound sandiṣṭavat -

Adverb -sandiṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria