Declension table of ?sandiṣṭā

Deva

FeminineSingularDualPlural
Nominativesandiṣṭā sandiṣṭe sandiṣṭāḥ
Vocativesandiṣṭe sandiṣṭe sandiṣṭāḥ
Accusativesandiṣṭām sandiṣṭe sandiṣṭāḥ
Instrumentalsandiṣṭayā sandiṣṭābhyām sandiṣṭābhiḥ
Dativesandiṣṭāyai sandiṣṭābhyām sandiṣṭābhyaḥ
Ablativesandiṣṭāyāḥ sandiṣṭābhyām sandiṣṭābhyaḥ
Genitivesandiṣṭāyāḥ sandiṣṭayoḥ sandiṣṭānām
Locativesandiṣṭāyām sandiṣṭayoḥ sandiṣṭāsu

Adverb -sandiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria