Declension table of sandiṣṭa

Deva

NeuterSingularDualPlural
Nominativesandiṣṭam sandiṣṭe sandiṣṭāni
Vocativesandiṣṭa sandiṣṭe sandiṣṭāni
Accusativesandiṣṭam sandiṣṭe sandiṣṭāni
Instrumentalsandiṣṭena sandiṣṭābhyām sandiṣṭaiḥ
Dativesandiṣṭāya sandiṣṭābhyām sandiṣṭebhyaḥ
Ablativesandiṣṭāt sandiṣṭābhyām sandiṣṭebhyaḥ
Genitivesandiṣṭasya sandiṣṭayoḥ sandiṣṭānām
Locativesandiṣṭe sandiṣṭayoḥ sandiṣṭeṣu

Compound sandiṣṭa -

Adverb -sandiṣṭam -sandiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria