Declension table of sandiṣṭa

Deva

MasculineSingularDualPlural
Nominativesandiṣṭaḥ sandiṣṭau sandiṣṭāḥ
Vocativesandiṣṭa sandiṣṭau sandiṣṭāḥ
Accusativesandiṣṭam sandiṣṭau sandiṣṭān
Instrumentalsandiṣṭena sandiṣṭābhyām sandiṣṭaiḥ sandiṣṭebhiḥ
Dativesandiṣṭāya sandiṣṭābhyām sandiṣṭebhyaḥ
Ablativesandiṣṭāt sandiṣṭābhyām sandiṣṭebhyaḥ
Genitivesandiṣṭasya sandiṣṭayoḥ sandiṣṭānām
Locativesandiṣṭe sandiṣṭayoḥ sandiṣṭeṣu

Compound sandiṣṭa -

Adverb -sandiṣṭam -sandiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria