Declension table of sandhyaṅga

Deva

NeuterSingularDualPlural
Nominativesandhyaṅgam sandhyaṅge sandhyaṅgāni
Vocativesandhyaṅga sandhyaṅge sandhyaṅgāni
Accusativesandhyaṅgam sandhyaṅge sandhyaṅgāni
Instrumentalsandhyaṅgena sandhyaṅgābhyām sandhyaṅgaiḥ
Dativesandhyaṅgāya sandhyaṅgābhyām sandhyaṅgebhyaḥ
Ablativesandhyaṅgāt sandhyaṅgābhyām sandhyaṅgebhyaḥ
Genitivesandhyaṅgasya sandhyaṅgayoḥ sandhyaṅgānām
Locativesandhyaṅge sandhyaṅgayoḥ sandhyaṅgeṣu

Compound sandhyaṅga -

Adverb -sandhyaṅgam -sandhyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria