सुबन्तावली ?सन्ध्यावन्दनलघुभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासन्ध्यावन्दनलघुभाष्यम् सन्ध्यावन्दनलघुभाष्ये सन्ध्यावन्दनलघुभाष्याणि
सम्बोधनम्सन्ध्यावन्दनलघुभाष्य सन्ध्यावन्दनलघुभाष्ये सन्ध्यावन्दनलघुभाष्याणि
द्वितीयासन्ध्यावन्दनलघुभाष्यम् सन्ध्यावन्दनलघुभाष्ये सन्ध्यावन्दनलघुभाष्याणि
तृतीयासन्ध्यावन्दनलघुभाष्येण सन्ध्यावन्दनलघुभाष्याभ्याम् सन्ध्यावन्दनलघुभाष्यैः
चतुर्थीसन्ध्यावन्दनलघुभाष्याय सन्ध्यावन्दनलघुभाष्याभ्याम् सन्ध्यावन्दनलघुभाष्येभ्यः
पञ्चमीसन्ध्यावन्दनलघुभाष्यात् सन्ध्यावन्दनलघुभाष्याभ्याम् सन्ध्यावन्दनलघुभाष्येभ्यः
षष्ठीसन्ध्यावन्दनलघुभाष्यस्य सन्ध्यावन्दनलघुभाष्ययोः सन्ध्यावन्दनलघुभाष्याणाम्
सप्तमीसन्ध्यावन्दनलघुभाष्ये सन्ध्यावन्दनलघुभाष्ययोः सन्ध्यावन्दनलघुभाष्येषु

समास सन्ध्यावन्दनलघुभाष्य

अव्यय ॰सन्ध्यावन्दनलघुभाष्यम् ॰सन्ध्यावन्दनलघुभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria