सुबन्तावली सन्ध्यावन्दनगुरुभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासन्ध्यावन्दनगुरुभाष्यम् सन्ध्यावन्दनगुरुभाष्ये सन्ध्यावन्दनगुरुभाष्याणि
सम्बोधनम्सन्ध्यावन्दनगुरुभाष्य सन्ध्यावन्दनगुरुभाष्ये सन्ध्यावन्दनगुरुभाष्याणि
द्वितीयासन्ध्यावन्दनगुरुभाष्यम् सन्ध्यावन्दनगुरुभाष्ये सन्ध्यावन्दनगुरुभाष्याणि
तृतीयासन्ध्यावन्दनगुरुभाष्येण सन्ध्यावन्दनगुरुभाष्याभ्याम् सन्ध्यावन्दनगुरुभाष्यैः
चतुर्थीसन्ध्यावन्दनगुरुभाष्याय सन्ध्यावन्दनगुरुभाष्याभ्याम् सन्ध्यावन्दनगुरुभाष्येभ्यः
पञ्चमीसन्ध्यावन्दनगुरुभाष्यात् सन्ध्यावन्दनगुरुभाष्याभ्याम् सन्ध्यावन्दनगुरुभाष्येभ्यः
षष्ठीसन्ध्यावन्दनगुरुभाष्यस्य सन्ध्यावन्दनगुरुभाष्ययोः सन्ध्यावन्दनगुरुभाष्याणाम्
सप्तमीसन्ध्यावन्दनगुरुभाष्ये सन्ध्यावन्दनगुरुभाष्ययोः सन्ध्यावन्दनगुरुभाष्येषु

समास सन्ध्यावन्दनगुरुभाष्य

अव्यय ॰सन्ध्यावन्दनगुरुभाष्यम् ॰सन्ध्यावन्दनगुरुभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria