Declension table of ?sandhyāvandanabhāṣya

Deva

NeuterSingularDualPlural
Nominativesandhyāvandanabhāṣyam sandhyāvandanabhāṣye sandhyāvandanabhāṣyāṇi
Vocativesandhyāvandanabhāṣya sandhyāvandanabhāṣye sandhyāvandanabhāṣyāṇi
Accusativesandhyāvandanabhāṣyam sandhyāvandanabhāṣye sandhyāvandanabhāṣyāṇi
Instrumentalsandhyāvandanabhāṣyeṇa sandhyāvandanabhāṣyābhyām sandhyāvandanabhāṣyaiḥ
Dativesandhyāvandanabhāṣyāya sandhyāvandanabhāṣyābhyām sandhyāvandanabhāṣyebhyaḥ
Ablativesandhyāvandanabhāṣyāt sandhyāvandanabhāṣyābhyām sandhyāvandanabhāṣyebhyaḥ
Genitivesandhyāvandanabhāṣyasya sandhyāvandanabhāṣyayoḥ sandhyāvandanabhāṣyāṇām
Locativesandhyāvandanabhāṣye sandhyāvandanabhāṣyayoḥ sandhyāvandanabhāṣyeṣu

Compound sandhyāvandanabhāṣya -

Adverb -sandhyāvandanabhāṣyam -sandhyāvandanabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria