Declension table of ?sandhyāpayoda

Deva

MasculineSingularDualPlural
Nominativesandhyāpayodaḥ sandhyāpayodau sandhyāpayodāḥ
Vocativesandhyāpayoda sandhyāpayodau sandhyāpayodāḥ
Accusativesandhyāpayodam sandhyāpayodau sandhyāpayodān
Instrumentalsandhyāpayodena sandhyāpayodābhyām sandhyāpayodaiḥ sandhyāpayodebhiḥ
Dativesandhyāpayodāya sandhyāpayodābhyām sandhyāpayodebhyaḥ
Ablativesandhyāpayodāt sandhyāpayodābhyām sandhyāpayodebhyaḥ
Genitivesandhyāpayodasya sandhyāpayodayoḥ sandhyāpayodānām
Locativesandhyāpayode sandhyāpayodayoḥ sandhyāpayodeṣu

Compound sandhyāpayoda -

Adverb -sandhyāpayodam -sandhyāpayodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria