Declension table of ?sandhyānirṇayakalpavallī

Deva

FeminineSingularDualPlural
Nominativesandhyānirṇayakalpavallī sandhyānirṇayakalpavallyau sandhyānirṇayakalpavallyaḥ
Vocativesandhyānirṇayakalpavalli sandhyānirṇayakalpavallyau sandhyānirṇayakalpavallyaḥ
Accusativesandhyānirṇayakalpavallīm sandhyānirṇayakalpavallyau sandhyānirṇayakalpavallīḥ
Instrumentalsandhyānirṇayakalpavallyā sandhyānirṇayakalpavallībhyām sandhyānirṇayakalpavallībhiḥ
Dativesandhyānirṇayakalpavallyai sandhyānirṇayakalpavallībhyām sandhyānirṇayakalpavallībhyaḥ
Ablativesandhyānirṇayakalpavallyāḥ sandhyānirṇayakalpavallībhyām sandhyānirṇayakalpavallībhyaḥ
Genitivesandhyānirṇayakalpavallyāḥ sandhyānirṇayakalpavallyoḥ sandhyānirṇayakalpavallīnām
Locativesandhyānirṇayakalpavallyām sandhyānirṇayakalpavallyoḥ sandhyānirṇayakalpavallīṣu

Compound sandhyānirṇayakalpavalli - sandhyānirṇayakalpavallī -

Adverb -sandhyānirṇayakalpavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria