Declension table of ?sandhyāmaṅgala

Deva

NeuterSingularDualPlural
Nominativesandhyāmaṅgalam sandhyāmaṅgale sandhyāmaṅgalāni
Vocativesandhyāmaṅgala sandhyāmaṅgale sandhyāmaṅgalāni
Accusativesandhyāmaṅgalam sandhyāmaṅgale sandhyāmaṅgalāni
Instrumentalsandhyāmaṅgalena sandhyāmaṅgalābhyām sandhyāmaṅgalaiḥ
Dativesandhyāmaṅgalāya sandhyāmaṅgalābhyām sandhyāmaṅgalebhyaḥ
Ablativesandhyāmaṅgalāt sandhyāmaṅgalābhyām sandhyāmaṅgalebhyaḥ
Genitivesandhyāmaṅgalasya sandhyāmaṅgalayoḥ sandhyāmaṅgalānām
Locativesandhyāmaṅgale sandhyāmaṅgalayoḥ sandhyāmaṅgaleṣu

Compound sandhyāmaṅgala -

Adverb -sandhyāmaṅgalam -sandhyāmaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria