सुबन्तावली ?सन्ध्याकालिक

Roma

पुमान्एकद्विबहु
प्रथमासन्ध्याकालिकः सन्ध्याकालिकौ सन्ध्याकालिकाः
सम्बोधनम्सन्ध्याकालिक सन्ध्याकालिकौ सन्ध्याकालिकाः
द्वितीयासन्ध्याकालिकम् सन्ध्याकालिकौ सन्ध्याकालिकान्
तृतीयासन्ध्याकालिकेन सन्ध्याकालिकाभ्याम् सन्ध्याकालिकैः सन्ध्याकालिकेभिः
चतुर्थीसन्ध्याकालिकाय सन्ध्याकालिकाभ्याम् सन्ध्याकालिकेभ्यः
पञ्चमीसन्ध्याकालिकात् सन्ध्याकालिकाभ्याम् सन्ध्याकालिकेभ्यः
षष्ठीसन्ध्याकालिकस्य सन्ध्याकालिकयोः सन्ध्याकालिकानाम्
सप्तमीसन्ध्याकालिके सन्ध्याकालिकयोः सन्ध्याकालिकेषु

समास सन्ध्याकालिक

अव्यय ॰सन्ध्याकालिकम् ॰सन्ध्याकालिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria