Declension table of ?sandhyāṃśa

Deva

MasculineSingularDualPlural
Nominativesandhyāṃśaḥ sandhyāṃśau sandhyāṃśāḥ
Vocativesandhyāṃśa sandhyāṃśau sandhyāṃśāḥ
Accusativesandhyāṃśam sandhyāṃśau sandhyāṃśān
Instrumentalsandhyāṃśena sandhyāṃśābhyām sandhyāṃśaiḥ sandhyāṃśebhiḥ
Dativesandhyāṃśāya sandhyāṃśābhyām sandhyāṃśebhyaḥ
Ablativesandhyāṃśāt sandhyāṃśābhyām sandhyāṃśebhyaḥ
Genitivesandhyāṃśasya sandhyāṃśayoḥ sandhyāṃśānām
Locativesandhyāṃśe sandhyāṃśayoḥ sandhyāṃśeṣu

Compound sandhyāṃśa -

Adverb -sandhyāṃśam -sandhyāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria