Declension table of ?sandhukṣya

Deva

NeuterSingularDualPlural
Nominativesandhukṣyam sandhukṣye sandhukṣyāṇi
Vocativesandhukṣya sandhukṣye sandhukṣyāṇi
Accusativesandhukṣyam sandhukṣye sandhukṣyāṇi
Instrumentalsandhukṣyeṇa sandhukṣyābhyām sandhukṣyaiḥ
Dativesandhukṣyāya sandhukṣyābhyām sandhukṣyebhyaḥ
Ablativesandhukṣyāt sandhukṣyābhyām sandhukṣyebhyaḥ
Genitivesandhukṣyasya sandhukṣyayoḥ sandhukṣyāṇām
Locativesandhukṣye sandhukṣyayoḥ sandhukṣyeṣu

Compound sandhukṣya -

Adverb -sandhukṣyam -sandhukṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria