Declension table of ?sandhukṣitā

Deva

FeminineSingularDualPlural
Nominativesandhukṣitā sandhukṣite sandhukṣitāḥ
Vocativesandhukṣite sandhukṣite sandhukṣitāḥ
Accusativesandhukṣitām sandhukṣite sandhukṣitāḥ
Instrumentalsandhukṣitayā sandhukṣitābhyām sandhukṣitābhiḥ
Dativesandhukṣitāyai sandhukṣitābhyām sandhukṣitābhyaḥ
Ablativesandhukṣitāyāḥ sandhukṣitābhyām sandhukṣitābhyaḥ
Genitivesandhukṣitāyāḥ sandhukṣitayoḥ sandhukṣitānām
Locativesandhukṣitāyām sandhukṣitayoḥ sandhukṣitāsu

Adverb -sandhukṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria