Declension table of ?sandhukṣita

Deva

MasculineSingularDualPlural
Nominativesandhukṣitaḥ sandhukṣitau sandhukṣitāḥ
Vocativesandhukṣita sandhukṣitau sandhukṣitāḥ
Accusativesandhukṣitam sandhukṣitau sandhukṣitān
Instrumentalsandhukṣitena sandhukṣitābhyām sandhukṣitaiḥ sandhukṣitebhiḥ
Dativesandhukṣitāya sandhukṣitābhyām sandhukṣitebhyaḥ
Ablativesandhukṣitāt sandhukṣitābhyām sandhukṣitebhyaḥ
Genitivesandhukṣitasya sandhukṣitayoḥ sandhukṣitānām
Locativesandhukṣite sandhukṣitayoḥ sandhukṣiteṣu

Compound sandhukṣita -

Adverb -sandhukṣitam -sandhukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria