Declension table of ?sandhukṣaṇa

Deva

NeuterSingularDualPlural
Nominativesandhukṣaṇam sandhukṣaṇe sandhukṣaṇāni
Vocativesandhukṣaṇa sandhukṣaṇe sandhukṣaṇāni
Accusativesandhukṣaṇam sandhukṣaṇe sandhukṣaṇāni
Instrumentalsandhukṣaṇena sandhukṣaṇābhyām sandhukṣaṇaiḥ
Dativesandhukṣaṇāya sandhukṣaṇābhyām sandhukṣaṇebhyaḥ
Ablativesandhukṣaṇāt sandhukṣaṇābhyām sandhukṣaṇebhyaḥ
Genitivesandhukṣaṇasya sandhukṣaṇayoḥ sandhukṣaṇānām
Locativesandhukṣaṇe sandhukṣaṇayoḥ sandhukṣaṇeṣu

Compound sandhukṣaṇa -

Adverb -sandhukṣaṇam -sandhukṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria