Declension table of sandhivigrahika

Deva

MasculineSingularDualPlural
Nominativesandhivigrahikaḥ sandhivigrahikau sandhivigrahikāḥ
Vocativesandhivigrahika sandhivigrahikau sandhivigrahikāḥ
Accusativesandhivigrahikam sandhivigrahikau sandhivigrahikān
Instrumentalsandhivigrahikeṇa sandhivigrahikābhyām sandhivigrahikaiḥ
Dativesandhivigrahikāya sandhivigrahikābhyām sandhivigrahikebhyaḥ
Ablativesandhivigrahikāt sandhivigrahikābhyām sandhivigrahikebhyaḥ
Genitivesandhivigrahikasya sandhivigrahikayoḥ sandhivigrahikāṇām
Locativesandhivigrahike sandhivigrahikayoḥ sandhivigrahikeṣu

Compound sandhivigrahika -

Adverb -sandhivigrahikam -sandhivigrahikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria