Declension table of ?sandhitavya

Deva

MasculineSingularDualPlural
Nominativesandhitavyaḥ sandhitavyau sandhitavyāḥ
Vocativesandhitavya sandhitavyau sandhitavyāḥ
Accusativesandhitavyam sandhitavyau sandhitavyān
Instrumentalsandhitavyena sandhitavyābhyām sandhitavyaiḥ sandhitavyebhiḥ
Dativesandhitavyāya sandhitavyābhyām sandhitavyebhyaḥ
Ablativesandhitavyāt sandhitavyābhyām sandhitavyebhyaḥ
Genitivesandhitavyasya sandhitavyayoḥ sandhitavyānām
Locativesandhitavye sandhitavyayoḥ sandhitavyeṣu

Compound sandhitavya -

Adverb -sandhitavyam -sandhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria