Declension table of ?sandhitā

Deva

FeminineSingularDualPlural
Nominativesandhitā sandhite sandhitāḥ
Vocativesandhite sandhite sandhitāḥ
Accusativesandhitām sandhite sandhitāḥ
Instrumentalsandhitayā sandhitābhyām sandhitābhiḥ
Dativesandhitāyai sandhitābhyām sandhitābhyaḥ
Ablativesandhitāyāḥ sandhitābhyām sandhitābhyaḥ
Genitivesandhitāyāḥ sandhitayoḥ sandhitānām
Locativesandhitāyām sandhitayoḥ sandhitāsu

Adverb -sandhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria