Declension table of sandhirahita

Deva

NeuterSingularDualPlural
Nominativesandhirahitam sandhirahite sandhirahitāni
Vocativesandhirahita sandhirahite sandhirahitāni
Accusativesandhirahitam sandhirahite sandhirahitāni
Instrumentalsandhirahitena sandhirahitābhyām sandhirahitaiḥ
Dativesandhirahitāya sandhirahitābhyām sandhirahitebhyaḥ
Ablativesandhirahitāt sandhirahitābhyām sandhirahitebhyaḥ
Genitivesandhirahitasya sandhirahitayoḥ sandhirahitānām
Locativesandhirahite sandhirahitayoḥ sandhirahiteṣu

Compound sandhirahita -

Adverb -sandhirahitam -sandhirahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria