सुबन्तावली ?सन्धिजीवक

Roma

नपुंसकम्एकद्विबहु
प्रथमासन्धिजीवकम् सन्धिजीवके सन्धिजीवकानि
सम्बोधनम्सन्धिजीवक सन्धिजीवके सन्धिजीवकानि
द्वितीयासन्धिजीवकम् सन्धिजीवके सन्धिजीवकानि
तृतीयासन्धिजीवकेन सन्धिजीवकाभ्याम् सन्धिजीवकैः
चतुर्थीसन्धिजीवकाय सन्धिजीवकाभ्याम् सन्धिजीवकेभ्यः
पञ्चमीसन्धिजीवकात् सन्धिजीवकाभ्याम् सन्धिजीवकेभ्यः
षष्ठीसन्धिजीवकस्य सन्धिजीवकयोः सन्धिजीवकानाम्
सप्तमीसन्धिजीवके सन्धिजीवकयोः सन्धिजीवकेषु

समास सन्धिजीवक

अव्यय ॰सन्धिजीवकम् ॰सन्धिजीवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria