Declension table of ?sandhijīvaka

Deva

MasculineSingularDualPlural
Nominativesandhijīvakaḥ sandhijīvakau sandhijīvakāḥ
Vocativesandhijīvaka sandhijīvakau sandhijīvakāḥ
Accusativesandhijīvakam sandhijīvakau sandhijīvakān
Instrumentalsandhijīvakena sandhijīvakābhyām sandhijīvakaiḥ
Dativesandhijīvakāya sandhijīvakābhyām sandhijīvakebhyaḥ
Ablativesandhijīvakāt sandhijīvakābhyām sandhijīvakebhyaḥ
Genitivesandhijīvakasya sandhijīvakayoḥ sandhijīvakānām
Locativesandhijīvake sandhijīvakayoḥ sandhijīvakeṣu

Compound sandhijīvaka -

Adverb -sandhijīvakam -sandhijīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria