Declension table of ?sandhija

Deva

NeuterSingularDualPlural
Nominativesandhijam sandhije sandhijāni
Vocativesandhija sandhije sandhijāni
Accusativesandhijam sandhije sandhijāni
Instrumentalsandhijena sandhijābhyām sandhijaiḥ
Dativesandhijāya sandhijābhyām sandhijebhyaḥ
Ablativesandhijāt sandhijābhyām sandhijebhyaḥ
Genitivesandhijasya sandhijayoḥ sandhijānām
Locativesandhije sandhijayoḥ sandhijeṣu

Compound sandhija -

Adverb -sandhijam -sandhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria