Declension table of ?sandhidūṣaṇa

Deva

NeuterSingularDualPlural
Nominativesandhidūṣaṇam sandhidūṣaṇe sandhidūṣaṇāni
Vocativesandhidūṣaṇa sandhidūṣaṇe sandhidūṣaṇāni
Accusativesandhidūṣaṇam sandhidūṣaṇe sandhidūṣaṇāni
Instrumentalsandhidūṣaṇena sandhidūṣaṇābhyām sandhidūṣaṇaiḥ
Dativesandhidūṣaṇāya sandhidūṣaṇābhyām sandhidūṣaṇebhyaḥ
Ablativesandhidūṣaṇāt sandhidūṣaṇābhyām sandhidūṣaṇebhyaḥ
Genitivesandhidūṣaṇasya sandhidūṣaṇayoḥ sandhidūṣaṇānām
Locativesandhidūṣaṇe sandhidūṣaṇayoḥ sandhidūṣaṇeṣu

Compound sandhidūṣaṇa -

Adverb -sandhidūṣaṇam -sandhidūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria