Declension table of ?sandhāveṇikā

Deva

FeminineSingularDualPlural
Nominativesandhāveṇikā sandhāveṇike sandhāveṇikāḥ
Vocativesandhāveṇike sandhāveṇike sandhāveṇikāḥ
Accusativesandhāveṇikām sandhāveṇike sandhāveṇikāḥ
Instrumentalsandhāveṇikayā sandhāveṇikābhyām sandhāveṇikābhiḥ
Dativesandhāveṇikāyai sandhāveṇikābhyām sandhāveṇikābhyaḥ
Ablativesandhāveṇikāyāḥ sandhāveṇikābhyām sandhāveṇikābhyaḥ
Genitivesandhāveṇikāyāḥ sandhāveṇikayoḥ sandhāveṇikānām
Locativesandhāveṇikāyām sandhāveṇikayoḥ sandhāveṇikāsu

Adverb -sandhāveṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria