Declension table of ?sandhātavyā

Deva

FeminineSingularDualPlural
Nominativesandhātavyā sandhātavye sandhātavyāḥ
Vocativesandhātavye sandhātavye sandhātavyāḥ
Accusativesandhātavyām sandhātavye sandhātavyāḥ
Instrumentalsandhātavyayā sandhātavyābhyām sandhātavyābhiḥ
Dativesandhātavyāyai sandhātavyābhyām sandhātavyābhyaḥ
Ablativesandhātavyāyāḥ sandhātavyābhyām sandhātavyābhyaḥ
Genitivesandhātavyāyāḥ sandhātavyayoḥ sandhātavyānām
Locativesandhātavyāyām sandhātavyayoḥ sandhātavyāsu

Adverb -sandhātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria