Declension table of ?sandhātavya

Deva

NeuterSingularDualPlural
Nominativesandhātavyam sandhātavye sandhātavyāni
Vocativesandhātavya sandhātavye sandhātavyāni
Accusativesandhātavyam sandhātavye sandhātavyāni
Instrumentalsandhātavyena sandhātavyābhyām sandhātavyaiḥ
Dativesandhātavyāya sandhātavyābhyām sandhātavyebhyaḥ
Ablativesandhātavyāt sandhātavyābhyām sandhātavyebhyaḥ
Genitivesandhātavyasya sandhātavyayoḥ sandhātavyānām
Locativesandhātavye sandhātavyayoḥ sandhātavyeṣu

Compound sandhātavya -

Adverb -sandhātavyam -sandhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria