Declension table of ?sandhārya

Deva

MasculineSingularDualPlural
Nominativesandhāryaḥ sandhāryau sandhāryāḥ
Vocativesandhārya sandhāryau sandhāryāḥ
Accusativesandhāryam sandhāryau sandhāryān
Instrumentalsandhāryeṇa sandhāryābhyām sandhāryaiḥ sandhāryebhiḥ
Dativesandhāryāya sandhāryābhyām sandhāryebhyaḥ
Ablativesandhāryāt sandhāryābhyām sandhāryebhyaḥ
Genitivesandhāryasya sandhāryayoḥ sandhāryāṇām
Locativesandhārye sandhāryayoḥ sandhāryeṣu

Compound sandhārya -

Adverb -sandhāryam -sandhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria