Declension table of ?sandhānakaraṇī

Deva

FeminineSingularDualPlural
Nominativesandhānakaraṇī sandhānakaraṇyau sandhānakaraṇyaḥ
Vocativesandhānakaraṇi sandhānakaraṇyau sandhānakaraṇyaḥ
Accusativesandhānakaraṇīm sandhānakaraṇyau sandhānakaraṇīḥ
Instrumentalsandhānakaraṇyā sandhānakaraṇībhyām sandhānakaraṇībhiḥ
Dativesandhānakaraṇyai sandhānakaraṇībhyām sandhānakaraṇībhyaḥ
Ablativesandhānakaraṇyāḥ sandhānakaraṇībhyām sandhānakaraṇībhyaḥ
Genitivesandhānakaraṇyāḥ sandhānakaraṇyoḥ sandhānakaraṇīnām
Locativesandhānakaraṇyām sandhānakaraṇyoḥ sandhānakaraṇīṣu

Compound sandhānakaraṇi - sandhānakaraṇī -

Adverb -sandhānakaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria