Declension table of ?sandhānakaraṇa

Deva

MasculineSingularDualPlural
Nominativesandhānakaraṇaḥ sandhānakaraṇau sandhānakaraṇāḥ
Vocativesandhānakaraṇa sandhānakaraṇau sandhānakaraṇāḥ
Accusativesandhānakaraṇam sandhānakaraṇau sandhānakaraṇān
Instrumentalsandhānakaraṇena sandhānakaraṇābhyām sandhānakaraṇaiḥ sandhānakaraṇebhiḥ
Dativesandhānakaraṇāya sandhānakaraṇābhyām sandhānakaraṇebhyaḥ
Ablativesandhānakaraṇāt sandhānakaraṇābhyām sandhānakaraṇebhyaḥ
Genitivesandhānakaraṇasya sandhānakaraṇayoḥ sandhānakaraṇānām
Locativesandhānakaraṇe sandhānakaraṇayoḥ sandhānakaraṇeṣu

Compound sandhānakaraṇa -

Adverb -sandhānakaraṇam -sandhānakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria