Declension table of ?sandeśokti

Deva

FeminineSingularDualPlural
Nominativesandeśoktiḥ sandeśoktī sandeśoktayaḥ
Vocativesandeśokte sandeśoktī sandeśoktayaḥ
Accusativesandeśoktim sandeśoktī sandeśoktīḥ
Instrumentalsandeśoktyā sandeśoktibhyām sandeśoktibhiḥ
Dativesandeśoktyai sandeśoktaye sandeśoktibhyām sandeśoktibhyaḥ
Ablativesandeśoktyāḥ sandeśokteḥ sandeśoktibhyām sandeśoktibhyaḥ
Genitivesandeśoktyāḥ sandeśokteḥ sandeśoktyoḥ sandeśoktīnām
Locativesandeśoktyām sandeśoktau sandeśoktyoḥ sandeśoktiṣu

Compound sandeśokti -

Adverb -sandeśokti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria