Declension table of ?sandeśapada

Deva

NeuterSingularDualPlural
Nominativesandeśapadam sandeśapade sandeśapadāni
Vocativesandeśapada sandeśapade sandeśapadāni
Accusativesandeśapadam sandeśapade sandeśapadāni
Instrumentalsandeśapadena sandeśapadābhyām sandeśapadaiḥ
Dativesandeśapadāya sandeśapadābhyām sandeśapadebhyaḥ
Ablativesandeśapadāt sandeśapadābhyām sandeśapadebhyaḥ
Genitivesandeśapadasya sandeśapadayoḥ sandeśapadānām
Locativesandeśapade sandeśapadayoḥ sandeśapadeṣu

Compound sandeśapada -

Adverb -sandeśapadam -sandeśapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria