Declension table of sandeśa

Deva

MasculineSingularDualPlural
Nominativesandeśaḥ sandeśau sandeśāḥ
Vocativesandeśa sandeśau sandeśāḥ
Accusativesandeśam sandeśau sandeśān
Instrumentalsandeśena sandeśābhyām sandeśaiḥ sandeśebhiḥ
Dativesandeśāya sandeśābhyām sandeśebhyaḥ
Ablativesandeśāt sandeśābhyām sandeśebhyaḥ
Genitivesandeśasya sandeśayoḥ sandeśānām
Locativesandeśe sandeśayoḥ sandeśeṣu

Compound sandeśa -

Adverb -sandeśam -sandeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria