Declension table of ?sandehinī

Deva

FeminineSingularDualPlural
Nominativesandehinī sandehinyau sandehinyaḥ
Vocativesandehini sandehinyau sandehinyaḥ
Accusativesandehinīm sandehinyau sandehinīḥ
Instrumentalsandehinyā sandehinībhyām sandehinībhiḥ
Dativesandehinyai sandehinībhyām sandehinībhyaḥ
Ablativesandehinyāḥ sandehinībhyām sandehinībhyaḥ
Genitivesandehinyāḥ sandehinyoḥ sandehinīnām
Locativesandehinyām sandehinyoḥ sandehinīṣu

Compound sandehini - sandehinī -

Adverb -sandehini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria