Declension table of ?sandehadolāstha

Deva

NeuterSingularDualPlural
Nominativesandehadolāstham sandehadolāsthe sandehadolāsthāni
Vocativesandehadolāstha sandehadolāsthe sandehadolāsthāni
Accusativesandehadolāstham sandehadolāsthe sandehadolāsthāni
Instrumentalsandehadolāsthena sandehadolāsthābhyām sandehadolāsthaiḥ
Dativesandehadolāsthāya sandehadolāsthābhyām sandehadolāsthebhyaḥ
Ablativesandehadolāsthāt sandehadolāsthābhyām sandehadolāsthebhyaḥ
Genitivesandehadolāsthasya sandehadolāsthayoḥ sandehadolāsthānām
Locativesandehadolāsthe sandehadolāsthayoḥ sandehadolāstheṣu

Compound sandehadolāstha -

Adverb -sandehadolāstham -sandehadolāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria