Declension table of ?sandehacchedana

Deva

NeuterSingularDualPlural
Nominativesandehacchedanam sandehacchedane sandehacchedanāni
Vocativesandehacchedana sandehacchedane sandehacchedanāni
Accusativesandehacchedanam sandehacchedane sandehacchedanāni
Instrumentalsandehacchedanena sandehacchedanābhyām sandehacchedanaiḥ
Dativesandehacchedanāya sandehacchedanābhyām sandehacchedanebhyaḥ
Ablativesandehacchedanāt sandehacchedanābhyām sandehacchedanebhyaḥ
Genitivesandehacchedanasya sandehacchedanayoḥ sandehacchedanānām
Locativesandehacchedane sandehacchedanayoḥ sandehacchedaneṣu

Compound sandehacchedana -

Adverb -sandehacchedanam -sandehacchedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria