Declension table of sandeha

Deva

MasculineSingularDualPlural
Nominativesandehaḥ sandehau sandehāḥ
Vocativesandeha sandehau sandehāḥ
Accusativesandeham sandehau sandehān
Instrumentalsandehena sandehābhyām sandehaiḥ sandehebhiḥ
Dativesandehāya sandehābhyām sandehebhyaḥ
Ablativesandehāt sandehābhyām sandehebhyaḥ
Genitivesandehasya sandehayoḥ sandehānām
Locativesandehe sandehayoḥ sandeheṣu

Compound sandeha -

Adverb -sandeham -sandehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria