Declension table of ?sandarśita

Deva

NeuterSingularDualPlural
Nominativesandarśitam sandarśite sandarśitāni
Vocativesandarśita sandarśite sandarśitāni
Accusativesandarśitam sandarśite sandarśitāni
Instrumentalsandarśitena sandarśitābhyām sandarśitaiḥ
Dativesandarśitāya sandarśitābhyām sandarśitebhyaḥ
Ablativesandarśitāt sandarśitābhyām sandarśitebhyaḥ
Genitivesandarśitasya sandarśitayoḥ sandarśitānām
Locativesandarśite sandarśitayoḥ sandarśiteṣu

Compound sandarśita -

Adverb -sandarśitam -sandarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria