सुबन्तावली ?सन्दर्शयित्री

Roma

स्त्रीएकद्विबहु
प्रथमासन्दर्शयित्री सन्दर्शयित्र्यौ सन्दर्शयित्र्यः
सम्बोधनम्सन्दर्शयित्रि सन्दर्शयित्र्यौ सन्दर्शयित्र्यः
द्वितीयासन्दर्शयित्रीम् सन्दर्शयित्र्यौ सन्दर्शयित्रीः
तृतीयासन्दर्शयित्र्या सन्दर्शयित्रीभ्याम् सन्दर्शयित्रीभिः
चतुर्थीसन्दर्शयित्र्यै सन्दर्शयित्रीभ्याम् सन्दर्शयित्रीभ्यः
पञ्चमीसन्दर्शयित्र्याः सन्दर्शयित्रीभ्याम् सन्दर्शयित्रीभ्यः
षष्ठीसन्दर्शयित्र्याः सन्दर्शयित्र्योः सन्दर्शयित्रीणाम्
सप्तमीसन्दर्शयित्र्याम् सन्दर्शयित्र्योः सन्दर्शयित्रीषु

समास सन्दर्शयित्रि सन्दर्शयित्री

अव्यय ॰सन्दर्शयित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria