Declension table of ?sandarśayitṛ

Deva

MasculineSingularDualPlural
Nominativesandarśayitā sandarśayitārau sandarśayitāraḥ
Vocativesandarśayitaḥ sandarśayitārau sandarśayitāraḥ
Accusativesandarśayitāram sandarśayitārau sandarśayitṝn
Instrumentalsandarśayitrā sandarśayitṛbhyām sandarśayitṛbhiḥ
Dativesandarśayitre sandarśayitṛbhyām sandarśayitṛbhyaḥ
Ablativesandarśayituḥ sandarśayitṛbhyām sandarśayitṛbhyaḥ
Genitivesandarśayituḥ sandarśayitroḥ sandarśayitṝṇām
Locativesandarśayitari sandarśayitroḥ sandarśayitṛṣu

Compound sandarśayitṛ -

Adverb -sandarśayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria