Declension table of ?sandarśanī

Deva

FeminineSingularDualPlural
Nominativesandarśanī sandarśanyau sandarśanyaḥ
Vocativesandarśani sandarśanyau sandarśanyaḥ
Accusativesandarśanīm sandarśanyau sandarśanīḥ
Instrumentalsandarśanyā sandarśanībhyām sandarśanībhiḥ
Dativesandarśanyai sandarśanībhyām sandarśanībhyaḥ
Ablativesandarśanyāḥ sandarśanībhyām sandarśanībhyaḥ
Genitivesandarśanyāḥ sandarśanyoḥ sandarśanīnām
Locativesandarśanyām sandarśanyoḥ sandarśanīṣu

Compound sandarśani - sandarśanī -

Adverb -sandarśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria