Declension table of sandarśana

Deva

NeuterSingularDualPlural
Nominativesandarśanam sandarśane sandarśanāni
Vocativesandarśana sandarśane sandarśanāni
Accusativesandarśanam sandarśane sandarśanāni
Instrumentalsandarśanena sandarśanābhyām sandarśanaiḥ
Dativesandarśanāya sandarśanābhyām sandarśanebhyaḥ
Ablativesandarśanāt sandarśanābhyām sandarśanebhyaḥ
Genitivesandarśanasya sandarśanayoḥ sandarśanānām
Locativesandarśane sandarśanayoḥ sandarśaneṣu

Compound sandarśana -

Adverb -sandarśanam -sandarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria