Declension table of ?sandarbhita

Deva

NeuterSingularDualPlural
Nominativesandarbhitam sandarbhite sandarbhitāni
Vocativesandarbhita sandarbhite sandarbhitāni
Accusativesandarbhitam sandarbhite sandarbhitāni
Instrumentalsandarbhitena sandarbhitābhyām sandarbhitaiḥ
Dativesandarbhitāya sandarbhitābhyām sandarbhitebhyaḥ
Ablativesandarbhitāt sandarbhitābhyām sandarbhitebhyaḥ
Genitivesandarbhitasya sandarbhitayoḥ sandarbhitānām
Locativesandarbhite sandarbhitayoḥ sandarbhiteṣu

Compound sandarbhita -

Adverb -sandarbhitam -sandarbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria