Declension table of ?sandarbhaśuddhi

Deva

FeminineSingularDualPlural
Nominativesandarbhaśuddhiḥ sandarbhaśuddhī sandarbhaśuddhayaḥ
Vocativesandarbhaśuddhe sandarbhaśuddhī sandarbhaśuddhayaḥ
Accusativesandarbhaśuddhim sandarbhaśuddhī sandarbhaśuddhīḥ
Instrumentalsandarbhaśuddhyā sandarbhaśuddhibhyām sandarbhaśuddhibhiḥ
Dativesandarbhaśuddhyai sandarbhaśuddhaye sandarbhaśuddhibhyām sandarbhaśuddhibhyaḥ
Ablativesandarbhaśuddhyāḥ sandarbhaśuddheḥ sandarbhaśuddhibhyām sandarbhaśuddhibhyaḥ
Genitivesandarbhaśuddhyāḥ sandarbhaśuddheḥ sandarbhaśuddhyoḥ sandarbhaśuddhīnām
Locativesandarbhaśuddhyām sandarbhaśuddhau sandarbhaśuddhyoḥ sandarbhaśuddhiṣu

Compound sandarbhaśuddhi -

Adverb -sandarbhaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria