Declension table of ?sandarbhaśuddhā

Deva

FeminineSingularDualPlural
Nominativesandarbhaśuddhā sandarbhaśuddhe sandarbhaśuddhāḥ
Vocativesandarbhaśuddhe sandarbhaśuddhe sandarbhaśuddhāḥ
Accusativesandarbhaśuddhām sandarbhaśuddhe sandarbhaśuddhāḥ
Instrumentalsandarbhaśuddhayā sandarbhaśuddhābhyām sandarbhaśuddhābhiḥ
Dativesandarbhaśuddhāyai sandarbhaśuddhābhyām sandarbhaśuddhābhyaḥ
Ablativesandarbhaśuddhāyāḥ sandarbhaśuddhābhyām sandarbhaśuddhābhyaḥ
Genitivesandarbhaśuddhāyāḥ sandarbhaśuddhayoḥ sandarbhaśuddhānām
Locativesandarbhaśuddhāyām sandarbhaśuddhayoḥ sandarbhaśuddhāsu

Adverb -sandarbhaśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria