Declension table of sandarbhavat

Deva

NeuterSingularDualPlural
Nominativesandarbhavat sandarbhavantī sandarbhavatī sandarbhavanti
Vocativesandarbhavat sandarbhavantī sandarbhavatī sandarbhavanti
Accusativesandarbhavat sandarbhavantī sandarbhavatī sandarbhavanti
Instrumentalsandarbhavatā sandarbhavadbhyām sandarbhavadbhiḥ
Dativesandarbhavate sandarbhavadbhyām sandarbhavadbhyaḥ
Ablativesandarbhavataḥ sandarbhavadbhyām sandarbhavadbhyaḥ
Genitivesandarbhavataḥ sandarbhavatoḥ sandarbhavatām
Locativesandarbhavati sandarbhavatoḥ sandarbhavatsu

Adverb -sandarbhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria