Declension table of ?sandānita

Deva

NeuterSingularDualPlural
Nominativesandānitam sandānite sandānitāni
Vocativesandānita sandānite sandānitāni
Accusativesandānitam sandānite sandānitāni
Instrumentalsandānitena sandānitābhyām sandānitaiḥ
Dativesandānitāya sandānitābhyām sandānitebhyaḥ
Ablativesandānitāt sandānitābhyām sandānitebhyaḥ
Genitivesandānitasya sandānitayoḥ sandānitānām
Locativesandānite sandānitayoḥ sandāniteṣu

Compound sandānita -

Adverb -sandānitam -sandānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria