Declension table of ?sandaṣṭauṣṭha

Deva

NeuterSingularDualPlural
Nominativesandaṣṭauṣṭham sandaṣṭauṣṭhe sandaṣṭauṣṭhāni
Vocativesandaṣṭauṣṭha sandaṣṭauṣṭhe sandaṣṭauṣṭhāni
Accusativesandaṣṭauṣṭham sandaṣṭauṣṭhe sandaṣṭauṣṭhāni
Instrumentalsandaṣṭauṣṭhena sandaṣṭauṣṭhābhyām sandaṣṭauṣṭhaiḥ
Dativesandaṣṭauṣṭhāya sandaṣṭauṣṭhābhyām sandaṣṭauṣṭhebhyaḥ
Ablativesandaṣṭauṣṭhāt sandaṣṭauṣṭhābhyām sandaṣṭauṣṭhebhyaḥ
Genitivesandaṣṭauṣṭhasya sandaṣṭauṣṭhayoḥ sandaṣṭauṣṭhānām
Locativesandaṣṭauṣṭhe sandaṣṭauṣṭhayoḥ sandaṣṭauṣṭheṣu

Compound sandaṣṭauṣṭha -

Adverb -sandaṣṭauṣṭham -sandaṣṭauṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria