सुबन्तावली ?सन्दष्टकुसुमशयन

Roma

नपुंसकम्एकद्विबहु
प्रथमासन्दष्टकुसुमशयनम् सन्दष्टकुसुमशयने सन्दष्टकुसुमशयनानि
सम्बोधनम्सन्दष्टकुसुमशयन सन्दष्टकुसुमशयने सन्दष्टकुसुमशयनानि
द्वितीयासन्दष्टकुसुमशयनम् सन्दष्टकुसुमशयने सन्दष्टकुसुमशयनानि
तृतीयासन्दष्टकुसुमशयनेन सन्दष्टकुसुमशयनाभ्याम् सन्दष्टकुसुमशयनैः
चतुर्थीसन्दष्टकुसुमशयनाय सन्दष्टकुसुमशयनाभ्याम् सन्दष्टकुसुमशयनेभ्यः
पञ्चमीसन्दष्टकुसुमशयनात् सन्दष्टकुसुमशयनाभ्याम् सन्दष्टकुसुमशयनेभ्यः
षष्ठीसन्दष्टकुसुमशयनस्य सन्दष्टकुसुमशयनयोः सन्दष्टकुसुमशयनानाम्
सप्तमीसन्दष्टकुसुमशयने सन्दष्टकुसुमशयनयोः सन्दष्टकुसुमशयनेषु

समास सन्दष्टकुसुमशयन

अव्यय ॰सन्दष्टकुसुमशयनम् ॰सन्दष्टकुसुमशयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria